Original

राजोवाच ।अनुग्रहमिमं मन्ये श्येन यन्माभियाचसे ।तस्मात्तेऽद्य प्रदास्यामि स्वमांसं तुलया धृतम् ॥ २४ ॥

Segmented

राजा उवाच अनुग्रहम् इमम् मन्ये श्येन यन् माम् अभियाचसे तस्मात् ते ऽद्य प्रदास्यामि स्व-मांसम् तुलया धृतम्

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनुग्रहम् अनुग्रह pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
श्येन श्येन pos=n,g=m,c=8,n=s
यन् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
अभियाचसे अभियाच् pos=v,p=2,n=s,l=lat
तस्मात् तद् pos=n,g=n,c=5,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽद्य अद्य pos=i
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
स्व स्व pos=a,comp=y
मांसम् मांस pos=n,g=n,c=2,n=s
तुलया तुला pos=n,g=f,c=3,n=s
धृतम् धृ pos=va,g=n,c=2,n=s,f=part