Original

यदा समं कपोतेन तव मांसं भवेन्नृप ।तदा प्रदेयं तन्मह्यं सा मे तुष्टिर्भविष्यति ॥ २३ ॥

Segmented

यदा समम् कपोतेन तव मांसम् भवेन् नृप तदा प्रदेयम् तन् मह्यम् सा मे तुष्टिः भविष्यति

Analysis

Word Lemma Parse
यदा यदा pos=i
समम् सम pos=n,g=n,c=1,n=s
कपोतेन कपोत pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
मांसम् मांस pos=n,g=n,c=1,n=s
भवेन् भू pos=v,p=3,n=s,l=vidhilin
नृप नृप pos=n,g=m,c=8,n=s
तदा तदा pos=i
प्रदेयम् प्रदा pos=va,g=n,c=1,n=s,f=krtya
तन् तद् pos=n,g=n,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
सा तद् pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
तुष्टिः तुष्टि pos=n,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt