Original

श्येन उवाच ।उशीनर कपोते ते यदि स्नेहो नराधिप ।आत्मनो मांसमुत्कृत्य कपोततुलया धृतम् ॥ २२ ॥

Segmented

श्येन उवाच उशीनर कपोते ते यदि स्नेहो नर-अधिपैः आत्मनो मांसम् उत्कृत्य कपोत-तुलया धृतम्

Analysis

Word Lemma Parse
श्येन श्येन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उशीनर उशीनर pos=n,g=m,c=8,n=s
कपोते कपोत pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
यदि यदि pos=i
स्नेहो स्नेह pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
मांसम् मांस pos=n,g=n,c=2,n=s
उत्कृत्य उत्कृत् pos=vi
कपोत कपोत pos=n,comp=y
तुलया तुला pos=n,g=f,c=3,n=s
धृतम् धृ pos=va,g=n,c=2,n=s,f=part