Original

येनेमं वर्जयेथास्त्वं कर्मणा पक्षिसत्तम ।तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम् ॥ २१ ॥

Segmented

येन इमम् वर्जयेथास् त्वम् कर्मणा पक्षि-सत्तम तद् आचक्ष्व करिष्यामि न हि दास्ये कपोतकम्

Analysis

Word Lemma Parse
येन यद् pos=n,g=n,c=3,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
वर्जयेथास् वर्जय् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
पक्षि पक्षिन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
pos=i
हि हि pos=i
दास्ये दा pos=v,p=1,n=s,l=lrt
कपोतकम् कपोतक pos=n,g=m,c=2,n=s