Original

राजोवाच ।राज्यं शिबीनामृद्धं वै शाधि पक्षिगणार्चित ।यद्वा कामयसे किंचिच्छ्येन सर्वं ददानि ते ।विनेमं पक्षिणं श्येन शरणार्थिनमागतम् ॥ २० ॥

Segmented

राजा उवाच राज्यम् शिबीनाम् ऋद्धम् वै शाधि पक्षि-गण-अर्चितैः यद् वा कामयसे किंचिद् श्येनैः सर्वम् ददानि ते विना इमम् पक्षिणम् श्येन शरण-अर्थिनम् आगतम्

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राज्यम् राज्य pos=n,g=n,c=2,n=s
शिबीनाम् शिबि pos=n,g=m,c=6,n=p
ऋद्धम् ऋध् pos=va,g=n,c=2,n=s,f=part
वै वै pos=i
शाधि शास् pos=v,p=2,n=s,l=lot
पक्षि पक्षिन् pos=n,comp=y
गण गण pos=n,comp=y
अर्चितैः अर्चय् pos=va,g=m,c=8,n=s,f=part
यद् यद् pos=n,g=n,c=2,n=s
वा वा pos=i
कामयसे कामय् pos=v,p=2,n=s,l=lat
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
श्येनैः श्येन pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
ददानि दा pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s
विना विना pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
पक्षिणम् पक्षिन् pos=n,g=m,c=2,n=s
श्येन श्येन pos=n,g=m,c=8,n=s
शरण शरण pos=n,comp=y
अर्थिनम् अर्थिन् pos=a,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part