Original

विहितं भक्षणं राजन्पीड्यमानस्य मे क्षुधा ।मा भाङ्क्षीर्धर्मलोभेन धर्ममुत्सृष्टवानसि ॥ २ ॥

Segmented

विहितम् भक्षणम् राजन् पीड्यमानस्य मे क्षुधा मा भाङ्क्षीः धर्म-लोभेन धर्मम् उत्सृष्टवान् असि

Analysis

Word Lemma Parse
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
भक्षणम् भक्षण pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पीड्यमानस्य पीडय् pos=va,g=m,c=6,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
क्षुधा क्षुध् pos=n,g=f,c=3,n=s
मा मा pos=i
भाङ्क्षीः भञ्ज् pos=v,p=2,n=s,l=lun_unaug
धर्म धर्म pos=n,comp=y
लोभेन लोभ pos=n,g=m,c=3,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
उत्सृष्टवान् उत्सृज् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat