Original

यस्तु मे दैवविहितो भक्षः क्षत्रियपुंगव ।तमुत्सृज महीपाल कपोतमिममेव मे ॥ १८ ॥

Segmented

यस् तु मे दैव-विहितः भक्षः क्षत्रिय-पुंगवैः तम् उत्सृज महीपाल कपोतम् इमम् एव मे

Analysis

Word Lemma Parse
यस् यद् pos=n,g=m,c=1,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
दैव दैव pos=n,comp=y
विहितः विधा pos=va,g=m,c=1,n=s,f=part
भक्षः भक्ष pos=n,g=m,c=1,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
उत्सृज उत्सृज् pos=v,p=2,n=s,l=lot
महीपाल महीपाल pos=n,g=m,c=8,n=s
कपोतम् कपोत pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s