Original

श्येन उवाच ।न वराहं न चोक्षाणं न मृगान्विविधांस्तथा ।भक्षयामि महाराज किमन्नाद्येन तेन मे ॥ १७ ॥

Segmented

श्येन उवाच न वराहम् न च उक्षाणम् न मृगान् विविधांस् तथा भक्षयामि महा-राज किम् अन्नाद्येन तेन मे

Analysis

Word Lemma Parse
श्येन श्येन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
वराहम् वराह pos=n,g=m,c=2,n=s
pos=i
pos=i
उक्षाणम् उक्षन् pos=n,g=m,c=2,n=s
pos=i
मृगान् मृग pos=n,g=m,c=2,n=p
विविधांस् विविध pos=a,g=m,c=2,n=p
तथा तथा pos=i
भक्षयामि भक्षय् pos=v,p=1,n=s,l=lat
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
अन्नाद्येन अन्नाद्य pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
मे मद् pos=n,g=,c=6,n=s