Original

आहारार्थं समारम्भस्तव चायं विहंगम ।शक्यश्चाप्यन्यथा कर्तुमाहारोऽप्यधिकस्त्वया ॥ १५ ॥

Segmented

आहार-अर्थम् समारम्भस् तव च अयम् विहंगम शक्यः च अपि अन्यथा कर्तुम् आहारो अपि अधिकः त्वया

Analysis

Word Lemma Parse
आहार आहार pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
समारम्भस् समारम्भ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
विहंगम विहंगम pos=n,g=m,c=8,n=s
शक्यः शक्य pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अन्यथा अन्यथा pos=i
कर्तुम् कृ pos=vi
आहारो आहार pos=n,g=m,c=1,n=s
अपि अपि pos=i
अधिकः अधिक pos=a,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s