Original

न तेऽस्त्यविदितं किंचिदिति त्वा लक्षयाम्यहम् ।शरणैषिणः परित्यागं कथं साध्विति मन्यसे ॥ १४ ॥

Segmented

न ते अस्ति अविदितम् किंचिद् इति त्वा लक्षयामि अहम् शरण-एषिणः परित्यागम् कथम् साधु इति मन्यसे

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=4,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अविदितम् अविदित pos=a,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
इति इति pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
लक्षयामि लक्षय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
शरण शरण pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=6,n=s
परित्यागम् परित्याग pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat