Original

राजोवाच ।बहुकल्याणसंयुक्तं भाषसे विहगोत्तम ।सुपर्णः पक्षिराट्किं त्वं धर्मज्ञश्चास्यसंशयम् ।तथा हि धर्मसंयुक्तं बहु चित्रं प्रभाषसे ॥ १३ ॥

Segmented

राजा उवाच बहु-कल्याण-संयुक्तम् भाषसे विहग-उत्तम सुपर्णः पक्षिराट् किम् त्वम् धर्म-ज्ञः च असि असंशयम् तथा हि धर्म-संयुक्तम् बहु चित्रम् प्रभाषसे

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बहु बहु pos=a,comp=y
कल्याण कल्याण pos=a,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
भाषसे भाष् pos=v,p=2,n=s,l=lat
विहग विहग pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
सुपर्णः सुपर्ण pos=n,g=m,c=1,n=s
पक्षिराट् पक्षिराज् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
असंशयम् असंशय pos=n,g=m,c=2,n=s
तथा तथा pos=i
हि हि pos=i
धर्म धर्म pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
बहु बहु pos=a,g=n,c=2,n=s
चित्रम् चित्र pos=a,g=n,c=2,n=s
प्रभाषसे प्रभाष् pos=v,p=2,n=s,l=lat