Original

विरोधिषु महीपाल निश्चित्य गुरुलाघवम् ।न बाधा विद्यते यत्र तं धर्मं समुदाचरेत् ॥ ११ ॥

Segmented

विरोधिषु महीपाल निश्चित्य गुरुलाघवम् न बाधा विद्यते यत्र तम् धर्मम् समुदाचरेत्

Analysis

Word Lemma Parse
विरोधिषु विरोधिन् pos=a,g=m,c=7,n=p
महीपाल महीपाल pos=n,g=m,c=8,n=s
निश्चित्य निश्चि pos=vi
गुरुलाघवम् गुरुलाघव pos=n,g=n,c=2,n=s
pos=i
बाधा बाधा pos=n,g=f,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
तम् तद् pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
समुदाचरेत् समुदाचर् pos=v,p=3,n=s,l=vidhilin