Original

श्येन उवाच ।धर्मात्मानं त्वाहुरेकं सर्वे राजन्महीक्षितः ।स वै धर्मविरुद्धं त्वं कस्मात्कर्म चिकीर्षसि ॥ १ ॥

Segmented

श्येन उवाच धर्म-आत्मानम् तु आहुः एकम् सर्वे राजन् महीक्षितः स वै धर्म-विरुद्धम् त्वम् कस्मात् कर्म चिकीर्षसि

Analysis

Word Lemma Parse
श्येन श्येन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तु तु pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
एकम् एक pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
महीक्षितः महीक्षित् pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
धर्म धर्म pos=n,comp=y
विरुद्धम् विरुध् pos=va,g=n,c=2,n=s,f=part
त्वम् त्व pos=n,g=n,c=1,n=s
कस्मात् pos=n,g=n,c=5,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
चिकीर्षसि चिकीर्ष् pos=v,p=2,n=s,l=lat