Original

अत्रैव पुत्रशोकेन वसिष्ठो भगवानृषिः ।बद्ध्वात्मानं निपतितो विपाशः पुनरुत्थितः ॥ ९ ॥

Segmented

अत्र एव पुत्र-शोकेन वसिष्ठो भगवान् ऋषिः बद्ध्वा आत्मानम् निपतितो विपाशः पुनः उत्थितः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
एव एव pos=i
पुत्र पुत्र pos=n,comp=y
शोकेन शोक pos=n,g=m,c=3,n=s
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
बद्ध्वा बन्ध् pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
निपतितो निपत् pos=va,g=m,c=1,n=s,f=part
विपाशः विपाश pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part