Original

एतत्प्रभासते तीर्थं प्रभासं भास्करद्युते ।इन्द्रस्य दयितं पुण्यं पवित्रं पापनाशनम् ॥ ७ ॥

Segmented

एतत् प्रभासते तीर्थम् प्रभासम् भास्कर-द्युति इन्द्रस्य दयितम् पुण्यम् पवित्रम् पाप-नाशनम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
प्रभासते प्रभास् pos=v,p=3,n=s,l=lat
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
प्रभासम् प्रभास pos=n,g=n,c=1,n=s
भास्कर भास्कर pos=n,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
दयितम् दयित pos=a,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
पवित्रम् पवित्र pos=a,g=n,c=1,n=s
पाप पाप pos=n,comp=y
नाशनम् नाशन pos=a,g=n,c=1,n=s