Original

एष वै चमसोद्भेदो यत्र दृश्या सरस्वती ।यत्रैनामभ्यवर्तन्त दिव्याः पुण्याः समुद्रगाः ॥ ५ ॥

Segmented

एष वै चमसोद्भेदो यत्र दृश्या सरस्वती यत्र एनाम् अभ्यवर्तन्त दिव्याः पुण्याः समुद्रगाः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
वै वै pos=i
चमसोद्भेदो चमसोद्भेद pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
दृश्या दृश् pos=va,g=f,c=1,n=s,f=krtya
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
दिव्याः दिव्य pos=a,g=f,c=1,n=p
पुण्याः पुण्य pos=a,g=f,c=1,n=p
समुद्रगाः समुद्रगा pos=n,g=f,c=1,n=p