Original

ऊरुं राज्ञः समासाद्य कपोतः श्येनजाद्भयात् ।शरणार्थी तदा राजन्निलिल्ये भयपीडितः ॥ २० ॥

Segmented

ऊरुम् राज्ञः समासाद्य कपोतः श्येन-जात् भयात् शरण-अर्थी तदा राजन् निलिल्ये भय-पीडितः

Analysis

Word Lemma Parse
ऊरुम् ऊरु pos=n,g=m,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
समासाद्य समासादय् pos=vi
कपोतः कपोत pos=n,g=m,c=1,n=s
श्येन श्येन pos=n,comp=y
जात् pos=a,g=n,c=5,n=s
भयात् भय pos=n,g=n,c=5,n=s
शरण शरण pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
निलिल्ये निली pos=v,p=3,n=s,l=lit
भय भय pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part