Original

एवमाशीः प्रयुक्ता हि दक्षेण यजता पुरा ।इह ये वै मरिष्यन्ति ते वै स्वर्गजितो नराः ॥ २ ॥

Segmented

एवम् आशीः प्रयुक्ता हि दक्षेण यजता पुरा इह ये वै मरिष्यन्ति ते वै स्वर्ग-जितः नराः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
आशीः आशी pos=n,g=f,c=1,n=s
प्रयुक्ता प्रयुज् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
दक्षेण दक्ष pos=n,g=m,c=3,n=s
यजता यज् pos=va,g=m,c=3,n=s,f=part
पुरा पुरा pos=i
इह इह pos=i
ये यद् pos=n,g=m,c=1,n=p
वै वै pos=i
मरिष्यन्ति मृ pos=v,p=3,n=p,l=lrt
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
स्वर्ग स्वर्ग pos=n,comp=y
जितः जित् pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p