Original

जिज्ञासमानौ वरदौ महात्मानमुशीनरम् ।इन्द्रः श्येनः कपोतोऽग्निर्भूत्वा यज्ञेऽभिजग्मतुः ॥ १९ ॥

Segmented

जिज्ञासमानौ वर-दौ महात्मानम् उशीनरम् इन्द्रः श्येनः कपोतो ऽग्निः भूत्वा यज्ञे ऽभिजग्मतुः

Analysis

Word Lemma Parse
जिज्ञासमानौ जिज्ञास् pos=va,g=m,c=1,n=d,f=part
वर वर pos=n,comp=y
दौ pos=a,g=m,c=1,n=d
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
उशीनरम् उशीनर pos=n,g=m,c=2,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
श्येनः श्येन pos=n,g=m,c=1,n=s
कपोतो कपोत pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
ऽभिजग्मतुः अभिगम् pos=v,p=3,n=d,l=lit