Original

जलां चोपजलां चैव यमुनामभितो नदीम् ।उशीनरो वै यत्रेष्ट्वा वासवादत्यरिच्यत ॥ १७ ॥

Segmented

जलाम् च उपजलाम् च एव यमुनाम् अभितो नदीम् उशीनरो वै यत्र इष्ट्वा वासवाद् अत्यरिच्यत

Analysis

Word Lemma Parse
जलाम् जला pos=n,g=f,c=2,n=s
pos=i
उपजलाम् उपजला pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
यमुनाम् यमुना pos=n,g=f,c=2,n=s
अभितो अभितस् pos=i
नदीम् नदी pos=n,g=f,c=2,n=s
उशीनरो उशीनर pos=n,g=m,c=1,n=s
वै वै pos=i
यत्र यत्र pos=i
इष्ट्वा यज् pos=vi
वासवाद् वासव pos=n,g=m,c=5,n=s
अत्यरिच्यत अतिरिच् pos=v,p=3,n=s,l=lan