Original

समाधीनां समासस्तु पाण्डवेय श्रुतस्त्वया ।तं द्रक्ष्यसि महाराज भृगुतुङ्गं महागिरिम् ॥ १६ ॥

Segmented

समाधीनाम् समासस् तु पाण्डवेय श्रुतस् त्वया तम् द्रक्ष्यसि महा-राज भृगुतुङ्गम् महा-गिरिम्

Analysis

Word Lemma Parse
समाधीनाम् समाधि pos=n,g=m,c=6,n=p
समासस् समास pos=n,g=m,c=1,n=s
तु तु pos=i
पाण्डवेय पाण्डवेय pos=a,g=m,c=8,n=s
श्रुतस् श्रु pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भृगुतुङ्गम् भृगुतुङ्ग pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
गिरिम् गिरि pos=n,g=m,c=2,n=s