Original

ह्रदश्च कुशवानेष यत्र पद्मं कुशेशयम् ।आश्रमश्चैव रुक्मिण्या यत्राशाम्यदकोपना ॥ १५ ॥

Segmented

ह्रदः च कुशवान् एष यत्र पद्मम् कुशेशयम् आश्रमः च एव रुक्मिण्या यत्र अशाम्यत् अकोपना

Analysis

Word Lemma Parse
ह्रदः ह्रद pos=n,g=m,c=1,n=s
pos=i
कुशवान् कुशवत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
पद्मम् पद्म pos=n,g=n,c=1,n=s
कुशेशयम् कुशेशय pos=n,g=n,c=1,n=s
आश्रमः आश्रम pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
रुक्मिण्या रुक्मिणी pos=n,g=f,c=6,n=s
यत्र यत्र pos=i
अशाम्यत् शम् pos=v,p=3,n=s,l=lan
अकोपना अकोपन pos=a,g=f,c=1,n=s