Original

एष उज्जानको नाम यवक्रीर्यत्र शान्तवान् ।अरुन्धतीसहायश्च वसिष्ठो भगवानृषिः ॥ १४ ॥

Segmented

एष उज्जानको नाम यवक्रीः यत्र अरुन्धती-सहायः च वसिष्ठो भगवान् ऋषिः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
उज्जानको उज्जानक pos=n,g=m,c=1,n=s
नाम नाम pos=i
यवक्रीः यत्र pos=i
यत्र शम् pos=va,g=m,c=1,n=s,f=part
अरुन्धती अरुन्धती pos=n,comp=y
सहायः सहाय pos=n,g=m,c=1,n=s
pos=i
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s