Original

एष वातिकषण्डो वै प्रख्यातः सत्यविक्रमः ।नाभ्यवर्तत यद्द्वारं विदेहानुत्तरं च यः ॥ १३ ॥

Segmented

एष वातिकषण्डो वै प्रख्यातः सत्य-विक्रमः न अभ्यवर्तत यद् द्वारम् विदेहान् उत्तरम् च यः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
वातिकषण्डो वातिकषण्ड pos=n,g=m,c=1,n=s
वै वै pos=i
प्रख्यातः प्रख्या pos=va,g=m,c=1,n=s,f=part
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
pos=i
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
यद् यद् pos=n,g=n,c=2,n=s
द्वारम् द्वार pos=n,g=n,c=2,n=s
विदेहान् विदेह pos=n,g=m,c=2,n=p
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s