Original

अत्रोत्तराणां सर्वेषामृषीणां नाहुषस्य च ।अग्नेश्चात्रैव संवादः काश्यपस्य च भारत ॥ ११ ॥

Segmented

अत्र उत्तराणाम् सर्वेषाम् ऋषीणाम् नाहुषस्य च अग्नेः च अत्र एव संवादः काश्यपस्य च भारत

Analysis

Word Lemma Parse
अत्र अत्र pos=i
उत्तराणाम् उत्तर pos=a,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
नाहुषस्य नाहुष pos=n,g=m,c=6,n=s
pos=i
अग्नेः अग्नि pos=n,g=m,c=6,n=s
pos=i
अत्र अत्र pos=i
एव एव pos=i
संवादः संवाद pos=n,g=m,c=1,n=s
काश्यपस्य काश्यप pos=n,g=m,c=6,n=s
pos=i
भारत भारत pos=a,g=m,c=8,n=s