Original

काश्मीरमण्डलं चैतत्सर्वपुण्यमरिंदम ।महर्षिभिश्चाध्युषितं पश्येदं भ्रातृभिः सह ॥ १० ॥

Segmented

काश्मीर-मण्डलम् च एतत् सर्व-पुण्यम् अरिंदम महा-ऋषिभिः च अध्युषितम् पश्य इदम् भ्रातृभिः सह

Analysis

Word Lemma Parse
काश्मीर काश्मीर pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
pos=i
अध्युषितम् अधिवस् pos=va,g=n,c=1,n=s,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
इदम् इदम् pos=n,g=n,c=2,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i