Original

लोमश उवाच ।इह मर्त्यास्तपस्तप्त्वा स्वर्गं गच्छन्ति भारत ।मर्तुकामा नरा राजन्निहायान्ति सहस्रशः ॥ १ ॥

Segmented

लोमश उवाच इह मर्त्यास् तपस् तप्त्वा स्वर्गम् गच्छन्ति भारत मर्तु-कामाः नरा राजन्न् इह आयान्ति सहस्रशः

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इह इह pos=i
मर्त्यास् मर्त्य pos=n,g=m,c=1,n=p
तपस् तपस् pos=n,g=n,c=2,n=s
तप्त्वा तप् pos=vi
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
भारत भारत pos=a,g=m,c=8,n=s
मर्तु मर्तु pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
नरा नर pos=n,g=m,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
इह इह pos=i
आयान्ति आया pos=v,p=3,n=p,l=lat
सहस्रशः सहस्रशस् pos=i