Original

प्रस्थाने व्यास एषां च मन्त्री प्रियहितोऽभवत् ।ततोऽगच्छन्नेकचक्रां पाण्डवाः संशितव्रताः ॥ ९९ ॥

Segmented

प्रस्थाने व्यास एषाम् च मन्त्री प्रिय-हितः ऽभवत् ततो ऽगच्छन्न् एकचक्राम् पाण्डवाः संशित-व्रताः

Analysis

Word Lemma Parse
प्रस्थाने प्रस्थान pos=n,g=n,c=7,n=s
व्यास व्यास pos=n,g=m,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
pos=i
मन्त्री मन्त्रिन् pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
हितः हित pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
ऽगच्छन्न् गम् pos=v,p=3,n=p,l=lan
एकचक्राम् एकचक्रा pos=n,g=f,c=2,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
संशित संशित pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p