Original

ततश्च प्राद्रवन्सर्वे सह मात्रा यशस्विनः ।एकचक्रामभिमुखाः संवृता ब्राह्मणव्रजैः ॥ ९८ ॥

Segmented

ततः च प्राद्रवन् सर्वे सह मात्रा यशस्विनः एकचक्राम् अभिमुखाः संवृता ब्राह्मण-व्रजैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
pos=i
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
सह सह pos=i
मात्रा मातृ pos=n,g=f,c=3,n=s
यशस्विनः यशस्विन् pos=a,g=m,c=1,n=p
एकचक्राम् एकचक्रा pos=n,g=f,c=2,n=s
अभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
संवृता संवृ pos=va,g=m,c=1,n=p,f=part
ब्राह्मण ब्राह्मण pos=n,comp=y
व्रजैः व्रज pos=n,g=m,c=3,n=p