Original

हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिः सह ।हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कचः ॥ ९७ ॥

Segmented

हत्वा हिडिम्बम् भीमो ऽथ प्रस्थितो भ्रातृभिः सह हिडिम्बाम् अग्रतः कृत्वा यस्याम् जातो घटोत्कचः

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
हिडिम्बम् हिडिम्ब pos=n,g=m,c=2,n=s
भीमो भीम pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
प्रस्थितो प्रस्था pos=va,g=m,c=1,n=s,f=part
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
हिडिम्बाम् हिडिम्बा pos=n,g=f,c=2,n=s
अग्रतः अग्रतस् pos=i
कृत्वा कृ pos=vi
यस्याम् यद् pos=n,g=f,c=7,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s