Original

तत्रासीत्तुमुलं युद्धं भीमसेनहिडिम्बयोः ।सर्वास्त्रविदुषोर्घोरं वृत्रवासवयोरिव ॥ ९६ ॥

Segmented

तत्र आसीत् तुमुलम् युद्धम् भीमसेन-हिडिम्बयोः सर्व-अस्त्र-विद्वस् घोरम् वृत्र-वासवयोः इव

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
भीमसेन भीमसेन pos=n,comp=y
हिडिम्बयोः हिडिम्ब pos=n,g=m,c=6,n=d
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद्वस् विद्वस् pos=a,g=m,c=6,n=d
घोरम् घोर pos=a,g=n,c=1,n=s
वृत्र वृत्र pos=n,comp=y
वासवयोः वासव pos=n,g=m,c=6,n=d
इव इव pos=i