Original

गृहीतं पाणिना पाणिं भीमसेनोऽथ रक्षसा ।नामृष्यत महाबाहुस्तत्राक्रुध्यद्वृकोदरः ॥ ९५ ॥

Segmented

गृहीतम् पाणिना पाणिम् भीमसेनो ऽथ रक्षसा न अमृष्यत महा-बाहुः तत्र अक्रुध्यत् वृकोदरः

Analysis

Word Lemma Parse
गृहीतम् ग्रह् pos=va,g=m,c=2,n=s,f=part
पाणिना पाणि pos=n,g=m,c=3,n=s
पाणिम् पाणि pos=n,g=m,c=2,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
pos=i
अमृष्यत मृष् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अक्रुध्यत् क्रुध् pos=v,p=3,n=s,l=lan
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s