Original

इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम् ।संहत्य भीमसेनाय व्याक्षिपत्सहसा करम् ॥ ९४ ॥

Segmented

इन्द्र-अशनि-सम-स्पर्शम् वज्र-संहननम् दृढम् संहत्य भीमसेनाय व्याक्षिपत् सहसा करम्

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
वज्र वज्र pos=n,comp=y
संहननम् संहनन pos=a,g=m,c=2,n=s
दृढम् दृढ pos=a,g=m,c=2,n=s
संहत्य संहन् pos=vi
भीमसेनाय भीमसेन pos=n,g=m,c=4,n=s
व्याक्षिपत् व्याक्षिप् pos=v,p=3,n=s,l=lan
सहसा सहस् pos=n,g=n,c=3,n=s
करम् कर pos=n,g=m,c=2,n=s