Original

तमभिद्रुत्य संक्रुद्धो वेगेन महता बली ।अगृह्णात्पाणिना पाणिं भीमसेनस्य राक्षसः ॥ ९३ ॥

Segmented

तम् अभिद्रुत्य संक्रुद्धो वेगेन महता बली अगृह्णात् पाणिना पाणिम् भीमसेनस्य राक्षसः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभिद्रुत्य अभिद्रु pos=vi
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
वेगेन वेग pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
बली बलिन् pos=a,g=m,c=1,n=s
अगृह्णात् ग्रह् pos=v,p=3,n=s,l=lan
पाणिना पाणि pos=n,g=m,c=3,n=s
पाणिम् पाणि pos=n,g=m,c=2,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s