Original

स नादान्विनदन्घोरान्राक्षसः पुरुषादकः ।अभ्यद्रवत वेगेन भीमसेनं तदा किल ॥ ९२ ॥

Segmented

स नादान् विनदन् घोरान् राक्षसः पुरुषादकः अभ्यद्रवत वेगेन भीमसेनम् तदा किल

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नादान् नाद pos=n,g=m,c=2,n=p
विनदन् विनद् pos=va,g=m,c=1,n=s,f=part
घोरान् घोर pos=a,g=m,c=2,n=p
राक्षसः राक्षस pos=n,g=m,c=1,n=s
पुरुषादकः पुरुषादक pos=n,g=m,c=1,n=s
अभ्यद्रवत अभिद्रु pos=v,p=3,n=s,l=lan
वेगेन वेग pos=n,g=m,c=3,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
तदा तदा pos=i
किल किल pos=i