Original

सा कृपासंगृहीतेन हृदयेन मनस्विनी ।नैनमैच्छत्तदाख्यातुमनुक्रोशादनिन्दिता ॥ ९१ ॥

Segmented

सा कृपा-संगृहीतेन हृदयेन मनस्विनी न एनम् ऐच्छत् तत् आख्यातुम् अनुक्रोशाद् अनिन्दिता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
कृपा कृपा pos=n,comp=y
संगृहीतेन संग्रह् pos=va,g=n,c=3,n=s,f=part
हृदयेन हृदय pos=n,g=n,c=3,n=s
मनस्विनी मनस्विनी pos=n,g=f,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
ऐच्छत् इष् pos=v,p=3,n=s,l=lan
तत् तद् pos=n,g=n,c=2,n=s
आख्यातुम् आख्या pos=vi
अनुक्रोशाद् अनुक्रोश pos=n,g=m,c=5,n=s
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s