Original

पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः ।प्रजापतिपतेर्विष्णोर्लोकनाथस्य धीमतः ॥ ९ ॥

Segmented

पुरुषस्य अप्रमेयस्य सत्यस्य अमित-तेजसः प्रजापति-पत्युः विष्णोः लोक-नाथस्य धीमतः

Analysis

Word Lemma Parse
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
अप्रमेयस्य अप्रमेय pos=a,g=m,c=6,n=s
सत्यस्य सत्य pos=a,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
प्रजापति प्रजापति pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
लोक लोक pos=n,comp=y
नाथस्य नाथ pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s