Original

तयोः श्रुत्वा तु कथितमागच्छद्राक्षसाधमः ।भीमरूपो महानादान्विसृजन्भीमदर्शनः ॥ ८९ ॥

Segmented

तयोः श्रुत्वा तु कथितम् आगच्छद् राक्षस-अधमः भीम-रूपः महा-नादान् विसृजन् भीम-दर्शनः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=n,c=7,n=d
श्रुत्वा श्रु pos=vi
तु तु pos=i
कथितम् कथित pos=n,g=n,c=2,n=s
आगच्छद् आगम् pos=va,g=n,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s
भीम भीम pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
नादान् नाद pos=n,g=m,c=2,n=p
विसृजन् विसृज् pos=va,g=m,c=1,n=s,f=part
भीम भीम pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s