Original

तामबुध्यदमेयात्मा बलवान्सत्यविक्रमः ।पर्यपृच्छच्च तां भीमः किमिहेच्छस्यनिन्दिते ॥ ८८ ॥

Segmented

ताम् अबुध्यद् अमेय-आत्मा बलवान् सत्य-विक्रमः पर्यपृच्छत् च ताम् भीमः किम् इह इच्छसि अनिन्दिते

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अबुध्यद् बुध् pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
पर्यपृच्छत् परिप्रच्छ् pos=v,p=3,n=s,l=lan
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
भीमः भीम pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
इह इह pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
अनिन्दिते अनिन्दित pos=a,g=f,c=8,n=s