Original

श्रान्ताः प्रसुप्तास्तत्रेमे मात्रा सह सुदुःखिताः ।सुप्तांश्चैनानभ्यगच्छद्धिडिम्बा नाम राक्षसी ॥ ८६ ॥

Segmented

श्रान्ताः प्रसुप्तास् तत्र इमे मात्रा सह सु दुःखिताः सुप्तांः च एनान् अभ्यगच्छत् हिडिम्बा नाम राक्षसी

Analysis

Word Lemma Parse
श्रान्ताः श्रम् pos=va,g=m,c=1,n=p,f=part
प्रसुप्तास् प्रस्वप् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
इमे इदम् pos=n,g=m,c=1,n=p
मात्रा मातृ pos=n,g=f,c=3,n=s
सह सह pos=i
सु सु pos=i
दुःखिताः दुःखित pos=a,g=m,c=1,n=p
सुप्तांः स्वप् pos=va,g=m,c=2,n=p,f=part
pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
हिडिम्बा हिडिम्बा pos=n,g=f,c=1,n=s
नाम नाम pos=i
राक्षसी राक्षसी pos=n,g=f,c=1,n=s