Original

ते रात्रौ प्रस्थिताः सर्वे मात्रा सह यशस्विनः ।अभ्यगच्छन्महारण्यं हिडिम्बवनमन्तिकात् ॥ ८५ ॥

Segmented

ते रात्रौ प्रस्थिताः सर्वे मात्रा सह यशस्विनः अभ्यगच्छन् महा-अरण्यम् हिडिम्ब-वनम् अन्तिकात्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
रात्रौ रात्रि pos=n,g=f,c=7,n=s
प्रस्थिताः प्रस्था pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
मात्रा मातृ pos=n,g=f,c=3,n=s
सह सह pos=i
यशस्विनः यशस्विन् pos=a,g=m,c=1,n=p
अभ्यगच्छन् अभिगम् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
हिडिम्ब हिडिम्ब pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s