Original

सहसोत्पत्य वेगेन सर्वानादाय वीर्यवान् ।भ्रातॄनार्यां च बलवान्मोक्षयामास पावकात् ॥ ८४ ॥

Segmented

सहसा उत्पत्य वेगेन सर्वान् आदाय वीर्यवान् भ्रातॄन् आर्याम् च बलवान् मोक्षयामास पावकात्

Analysis

Word Lemma Parse
सहसा सहस् pos=n,g=n,c=3,n=s
उत्पत्य उत्पत् pos=vi
वेगेन वेग pos=n,g=m,c=3,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
आदाय आदा pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
आर्याम् आर्य pos=a,g=f,c=2,n=s
pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
मोक्षयामास मोक्षय् pos=v,p=3,n=s,l=lit
पावकात् पावक pos=n,g=m,c=5,n=s