Original

वैनतेयो यथा पक्षी गरुडः पततां वरः ।तथैवाभिपतिष्यामि भयं वो नेह विद्यते ॥ ८२ ॥

Segmented

वैनतेयो यथा पक्षी गरुडः पतताम् वरः तथा एव अभिपतिष्यामि भयम् वो न इह विद्यते

Analysis

Word Lemma Parse
वैनतेयो वैनतेय pos=n,g=m,c=1,n=s
यथा यथा pos=i
पक्षी पक्षिन् pos=n,g=m,c=1,n=s
गरुडः गरुड pos=n,g=m,c=1,n=s
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अभिपतिष्यामि अभिपत् pos=v,p=1,n=s,l=lrt
भयम् भय pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
pos=i
इह इह pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat