Original

तत्र भीमो महाबाहुर्वायुवेगपराक्रमः ।आर्यामाश्वासयामास भ्रातॄंश्चापि वृकोदरः ॥ ८१ ॥

Segmented

तत्र भीमो महा-बाहुः वायु-वेग-पराक्रमः आर्याम् आश्वासयामास भ्रातॄंः च अपि वृकोदरः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
वायु वायु pos=n,comp=y
वेग वेग pos=n,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
आर्याम् आर्य pos=a,g=f,c=2,n=s
आश्वासयामास आश्वासय् pos=v,p=3,n=s,l=lit
भ्रातॄंः भ्रातृ pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s