Original

यत्रार्या रुदती भीता पाण्डवानिदमब्रवीत् ।महद्व्यसनमापन्ना शिखिना परिवारिता ॥ ७९ ॥

Segmented

यत्र आर्या रुदती भीता पाण्डवान् इदम् अब्रवीत् महद् व्यसनम् आपन्ना शिखिना परिवारिता

Analysis

Word Lemma Parse
यत्र यत्र pos=i
आर्या आर्य pos=a,g=f,c=1,n=s
रुदती रुद् pos=va,g=f,c=1,n=s,f=part
भीता भी pos=va,g=f,c=1,n=s,f=part
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महद् महत् pos=a,g=n,c=2,n=s
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
आपन्ना आपद् pos=va,g=f,c=1,n=s,f=part
शिखिना शिखिन् pos=n,g=m,c=3,n=s
परिवारिता परिवारय् pos=va,g=f,c=1,n=s,f=part