Original

पुनः सुप्तानुपाधाक्षीद्बालकान्वारणावते ।शयानानार्यया सार्धं को नु तत्कर्तुमर्हति ॥ ७८ ॥

Segmented

पुनः सुप्तान् उपाधाक्षीद् बालकान् वारणावते शयानान् आर्यया सार्धम् को नु तत् कर्तुम् अर्हति

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
सुप्तान् स्वप् pos=va,g=m,c=2,n=p,f=part
उपाधाक्षीद् उपदह् pos=v,p=3,n=s,l=lun
बालकान् बालक pos=n,g=m,c=2,n=p
वारणावते वारणावत pos=n,g=n,c=7,n=s
शयानान् शी pos=va,g=m,c=2,n=p,f=part
आर्यया आर्य pos=a,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
को pos=n,g=m,c=1,n=s
नु नु pos=i
तत् तद् pos=n,g=n,c=1,n=s
कर्तुम् कृ pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat