Original

यदा विबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम् ।उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः ॥ ७५ ॥

Segmented

यदा विबुद्धः कौन्तेयस् तदा संछिद्य बन्धनम् उदतिष्ठन् महा-बाहुः भीमसेनो महा-बलः

Analysis

Word Lemma Parse
यदा यदा pos=i
विबुद्धः विबुध् pos=va,g=m,c=1,n=s,f=part
कौन्तेयस् कौन्तेय pos=n,g=m,c=1,n=s
तदा तदा pos=i
संछिद्य संछिद् pos=vi
बन्धनम् बन्धन pos=n,g=n,c=2,n=s
उदतिष्ठन् उत्था pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s