Original

तज्जीर्णमविकारेण सहान्नेन जनार्दन ।सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम ॥ ७३ ॥

Segmented

तज् जीर्णम् अविकारेण सह अन्नेन जनार्दन स शेष-त्वात् महा-बाहो भीमस्य पुरुषोत्तम

Analysis

Word Lemma Parse
तज् तद् pos=n,g=n,c=1,n=s
जीर्णम् जृ pos=va,g=n,c=1,n=s,f=part
अविकारेण अविकार pos=n,g=m,c=3,n=s
सह सह pos=i
अन्नेन अन्न pos=n,g=n,c=3,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
pos=i
शेष शेष pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
पुरुषोत्तम पुरुषोत्तम pos=n,g=m,c=8,n=s