Original

भोजने भीमसेनस्य पापः प्राक्षेपयद्विषम् ।कालकूटं नवं तीक्ष्णं संभृतं लोमहर्षणम् ॥ ७२ ॥

Segmented

भोजने भीमसेनस्य पापः प्राक्षेपयद् विषम् कालकूटम् नवम् तीक्ष्णम् संभृतम् लोम-हर्षणम्

Analysis

Word Lemma Parse
भोजने भोजन pos=n,g=n,c=7,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
पापः पाप pos=a,g=m,c=1,n=s
प्राक्षेपयद् प्रक्षेपय् pos=v,p=3,n=s,l=lan
विषम् विष pos=n,g=n,c=2,n=s
कालकूटम् कालकूट pos=n,g=n,c=2,n=s
नवम् नव pos=a,g=n,c=2,n=s
तीक्ष्णम् तीक्ष्ण pos=a,g=n,c=2,n=s
संभृतम् सम्भृ pos=va,g=n,c=2,n=s,f=part
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=2,n=s