Original

धिग्भीमसेनस्य बलं धिक्पार्थस्य च गाण्डिवम् ।यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति ॥ ७० ॥

Segmented

भीमसेनस्य बलम् धिक् पार्थस्य च यत्र दुर्योधनः कृष्ण मुहूर्तम् अपि जीवति

Analysis

Word Lemma Parse
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s
धिक् पार्थ pos=n,g=m,c=6,n=s
पार्थस्य pos=i
गाण्डिव pos=n,g=n,c=2,n=s
यत्र यत्र pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat